अन्नों तथा पेशों के नाम

अन्नम् - अन्न
आढकी - अरहर
चूर्णम् - आटा
माषः - उड़द
गोधूमः - गेहूँ
चणकः - चना
तण्डुलः - चावल
यवः - जौ
तिल - तिलः
द्धिदलम् - दाल
धान्यम् - धान
प्रियंगुः - बाजरा
कलायः - मटर
मसूरः - मसूर
मुद्गः - मूँग
मुद्गफली - मूँगफली
चणकचूर्णम् - वेसन
सर्षपः - सरसों
श्यामाकः - साँवाँ चावल
यन्त्रविद् - इंजिनीयर
कुलालः - कुम्हार
भारवाहः - कुली
शाकविक्रेता - कुँजड़ा
खनकः - खोदनेवाला
चाण्डालः - चण्डाल
चित्रकारः - चितेरा
तस्करः - चोर
जातिः - जाति
मायाकरः - जादूगर
तन्तुवायः - जुलाहा
ग्रन्थिभेदकः - जेबकतरा