Sanskrit Translation(संस्कृत अनुवाद )

Chapter-12

1. रामेण सह सीता अपि वनं गतवती ।

हिन्दी वाक्य

राम के साथ सीता भी जंगल गई ।

2. भरतः राज्ञः दुष्यन्तस्य पुत्रः आसीत् ।

हिन्दी वाक्य

भरत राजा दुष्यन्त का पुत्र था ।

3. युधिष्ठिरः पाण्डवेषु ज्येष्ठः आसीत् ।

हिन्दी वाक्य

युधिष्ठिर पाण्डवों में सबसे बड़े थे ।

4. सीतायाः विवाहः रामेण सह अभवत् ।

हिन्दी वाक्य

सीता का विवाह राम के साथ हुआ ।

5. आम्रं सर्वेषु फलेषु राजा अस्ति ।

हिन्दी वाक्य

आम सभी फलों का राजा है ।

6. छात्रः गुरुः प्रणम्य स्वपाठं पठति ।

हिन्दी वाक्य

छात्र गुरु को प्रणाम क्र अपना पाठ पढ़ता है ।

7. भारतस्य अशीति प्रतिशतः जनाः कृषकाः एव सन्ति ।

हिन्दी वाक्य

भारत के अस्सी प्रतिशत लोग किसान ही हैं ।

8. रामायणे श्रीरामस्य कथा वर्तते ।

हिन्दी वाक्य

रामायण में श्रीराम की कथा है ।

9. काश्यां भगवतः शंकरस्य प्राचीनं मन्दिरम् अस्ति ।

हिन्दी वाक्य

काशी में भगवान् शंकर का प्राचीन मन्दिर है ।

10. प्रयागे गंगायमुनयोः सुन्दरः संगमः अस्ति ।

हिन्दी वाक्य

प्रयाग में गंगा यमुना का सुन्दर संगम है ।

11. हिमालयात् अनेकाः नद्यः प्रभवन्ति ।

हिन्दी वाक्य

हिमालय से अनेक नदियाँ निकलती हैं ।

12. महर्षि बाल्मीकिः आदिकविः मन्यते ।

हिन्दी वाक्य

महर्षि बाल्मीकि आदि कवि माने जाते हैं ।

13. कवीनां प्रशांसा सर्वत्र भवति ।

हिन्दी वाक्य

कवियों की प्रशंसा हर जगह होती है ।

14. वृक्षात् चत्वारि पक्वानि फलानि अकस्मात् अपतन् ।

हिन्दी वाक्य

वृक्ष से चार पके फल अचानक गिरे ।