Essay On Corona In Sanskrit - देशाटनम् पर अनुछेद

संस्कृत में देशाटनम् पर निबंध - देशभ्रमण पर अनुछेद

Sanskrit Essay On Deshbhrman - DeshbhrmanS Par Anuched - Country Tour Essay In Sanskrit

देशभ्रमण - देशाटनम् पर अनुछेद

देशेषु अटनम् भ्रमणम् देशाटनम् इति कथ्यते । प्राचीनकाले देशाटनम् कठिनम् आसीत् । तदा पदभ्याम् एव देशाटनम् भवति स्म । तत् रमणीयम् ज्ञानवर्द्धकम् च आसीत् । अधुना देशाटनम् विविधैः यानैः क्रियते । इदानी देशाटनम् सुखकरम् अस्ति । पुरा देशाटनम् संकटपूर्णम् आसीत् । देशाटनेन ज्ञानम् वर्द्धते । देशाटनेन मित्रता बर्द्धते । अनेन देशस्य एकता परिपुष्टा भवति । अनेन मनोरंजनम् भवति । अनेन देशभक्तिः जागर्ति ।

हिन्दी अनुवाद :

देशाटन (देशभ्रमण)

देश में घुमना, फिरना देशाटन (देशभ्रमण) कहा जाता है। प्राचीन काल में देशभ्रमण कठिन था। तब पैदल ही देशभ्रमण होता था। वह रमण करने वाला और ज्ञान वर्धन करनेवाला होता था। आजकल देशभ्रमण विभिन्न गाड़ियों से किया जाता है। आज के समय देशभ्रमण सुखकारी होता है। पहले देशभ्रमण संकट से भरा था। देशभ्रमण से ज्ञान बढता है। देशभ्रमण से मित्रता बढती है। दूसरे देश की एकता परिपुष्ट होती है। विभिन्न मनोरंजन होता है। देशाटन से देशभक्ति जागती है।