Essay On National Language In Sanskrit Essay - राष्ट्रभाषा पर अनुछेद

राष्ट्रभाषा पर निबंध - राष्ट्रभाषा पर अनुछेद

National Language Sanskrit Essay - Rashtrabhasha Par Anuched

राष्ट्रभाषा

राष्ट्रस्य जनाः मुख्यतः भाषां वदन्ति सा एव राष्ट्रभाषा भवति । हिन्दी अस्माकं राष्ट्रभाषा अस्ति । अस्यां भाषायां भारतस्य अधिकतमा जनाः वार्तालापं कुर्वन्ति । इयं हि सुबोधा भाषा अस्ति । अस्याः लिपिः अतीव, वैज्ञानिका अस्ति । अस्याः साहित्यम् अतिसमृद्धम् अस्ति । इदानीं अहरहः अस्याः उन्नतिः भवति । अस्याम् एव सूर-कबीर-तुलसी-प्रसाद प्रमुखाः कवयः विराजन्ते । अस्याः उन्नतिः एव राष्ट्रस्य उन्नतिः मूलमस्ति । अतः अस्माभिः सदा अस्याः भाषायाः उन्नत्यै यत्नः करणीयः।

हिन्दी अनुवाद :

राष्ट्रभाषा

राष्ट्र (देश) के लोग मुख्य रूप से जो भाषा बोलते हैं वह ही राष्ट्रभाषा होती है। हिन्दी हमारी राष्ट्रभाषा है। इस भाषा में भारत के अधिक लोग वार्तालाप करते हैं। यह अच्छी तरह समझ आने वाली भाषा है। इसकी लिपी में बहुत वैज्ञानिकता है। इसका साहित्य बहुत समृद्ध है।आजकल दिन रात इसकी उन्नति होती है। इस (भाषा) में ही सूर, कबीर, तुलसी, प्रसाद, प्रमुख (मुख्य) कवि विद्यमान है।