Sanskrit Translation(संस्कृत अनुवाद )

Chapter-9

1. तस्मै क्रीडनं रोचते ।

हिन्दी वाक्य

उसको खेलना अच्छा लगता है ।

2. संस्कृतं भाषाणां जननी अस्ति ।

हिन्दी वाक्य

संस्कृत भाषाओं की जननी है ।

3. छात्राणां धर्मः अध्ययनम् अस्ति ।

हिन्दी वाक्य

छात्रों का धर्म अध्ययन है ।

4. विद्या धनेषु उत्तमा वर्त्तते ।

हिन्दी वाक्य

विद्या धनों में उत्तम है ।

5. स्त्यमेव जयते ।

हिन्दी वाक्य

सत्य की ही जीत होती है ।

6. सदा सत्यं वदेत् ।

हिन्दी वाक्य

सदा सत्य बोलना चाहिए ।

7. अयोध्या भगवतः श्री रामस्य जन्मभूमिः अस्ति ।

हिन्दी वाक्य

अयोध्या भगवान् श्री राम की जन्म-भूमि है ।

8. परिश्रमस्य फलं मधुरं भवति ।

हिन्दी वाक्य

परिश्रम का फल मीठा होता है ।

9. आचारात् एव बुद्धिः भवति ।

हिन्दी वाक्य

आचार से ही बुद्धि होती है ।

10. हिमालयः भारतस्य उत्तरस्यां दिशि स्थितः अस्ति ।

हिन्दी वाक्य

हिमालय भारत के उत्तर दिशा में स्थित है ।

11. गणेशाय मोदकं अति रोचते ।

हिन्दी वाक्य

गणेश को लड्डू अधिक प्रिय है ।

12. बालकेभ्यः खदितुं मिष्टान्नं देहि ।

हिन्दी वाक्य

बालकों को खाने के लिए मिठाई दो ।

13. गृहं परितः वृक्षाः सन्ति ।

हिन्दी वाक्य

घर के चारों ओर वृक्ष है ।

14. संस्कृतं देवानं भाषा अस्ति ।

हिन्दी वाक्य

संस्कृत देवताओं की भाषा है ।